कृदन्तरूपाणि - अभि + लाघ् + यङ् - लाघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलालाघनम्
अनीयर्
अभिलालाघनीयः - अभिलालाघनीया
ण्वुल्
अभिलालाघकः - अभिलालाघिका
तुमुँन्
अभिलालाघितुम्
तव्य
अभिलालाघितव्यः - अभिलालाघितव्या
तृच्
अभिलालाघिता - अभिलालाघित्री
ल्यप्
अभिलालाघ्य
क्तवतुँ
अभिलालाघितवान् - अभिलालाघितवती
क्त
अभिलालाघितः - अभिलालाघिता
शानच्
अभिलालाघ्यमानः - अभिलालाघ्यमाना
यत्
अभिलालाघ्यः - अभिलालाघ्या
घञ्
अभिलालाघः
अभिलालाघा


सनादि प्रत्ययाः

उपसर्गाः