कृदन्तरूपाणि - अभि + लाघ् + णिच् - लाघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलाघनम्
अनीयर्
अभिलाघनीयः - अभिलाघनीया
ण्वुल्
अभिलाघकः - अभिलाघिका
तुमुँन्
अभिलाघयितुम्
तव्य
अभिलाघयितव्यः - अभिलाघयितव्या
तृच्
अभिलाघयिता - अभिलाघयित्री
ल्यप्
अभिलाघ्य
क्तवतुँ
अभिलाघितवान् - अभिलाघितवती
क्त
अभिलाघितः - अभिलाघिता
शतृँ
अभिलाघयन् - अभिलाघयन्ती
शानच्
अभिलाघयमानः - अभिलाघयमाना
यत्
अभिलाघ्यः - अभिलाघ्या
अच्
अभिलाघः - अभिलाघा
युच्
अभिलाघना


सनादि प्रत्ययाः

उपसर्गाः