कृदन्तरूपाणि - अभि + मङ्ख् + यङ् - मखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमामङ्खनम्
अनीयर्
अभिमामङ्खनीयः - अभिमामङ्खनीया
ण्वुल्
अभिमामङ्खकः - अभिमामङ्खिका
तुमुँन्
अभिमामङ्खितुम्
तव्य
अभिमामङ्खितव्यः - अभिमामङ्खितव्या
तृच्
अभिमामङ्खिता - अभिमामङ्खित्री
ल्यप्
अभिमामङ्ख्य
क्तवतुँ
अभिमामङ्खितवान् - अभिमामङ्खितवती
क्त
अभिमामङ्खितः - अभिमामङ्खिता
शानच्
अभिमामङ्ख्यमानः - अभिमामङ्ख्यमाना
यत्
अभिमामङ्ख्यः - अभिमामङ्ख्या
घञ्
अभिमामङ्खः
अभिमामङ्खा


सनादि प्रत्ययाः

उपसर्गाः