कृदन्तरूपाणि - अभि + मङ्ख् + णिच् - मखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमङ्खनम्
अनीयर्
अभिमङ्खनीयः - अभिमङ्खनीया
ण्वुल्
अभिमङ्खकः - अभिमङ्खिका
तुमुँन्
अभिमङ्खयितुम्
तव्य
अभिमङ्खयितव्यः - अभिमङ्खयितव्या
तृच्
अभिमङ्खयिता - अभिमङ्खयित्री
ल्यप्
अभिमङ्ख्य
क्तवतुँ
अभिमङ्खितवान् - अभिमङ्खितवती
क्त
अभिमङ्खितः - अभिमङ्खिता
शतृँ
अभिमङ्खयन् - अभिमङ्खयन्ती
शानच्
अभिमङ्खयमानः - अभिमङ्खयमाना
यत्
अभिमङ्ख्यः - अभिमङ्ख्या
अच्
अभिमङ्खः - अभिमङ्खा
युच्
अभिमङ्खना


सनादि प्रत्ययाः

उपसर्गाः