कृदन्तरूपाणि - अभि + तिक् - तिकँ आस्कन्दने गतौ च - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितेकनम्
अनीयर्
अभितेकनीयः - अभितेकनीया
ण्वुल्
अभितेककः - अभितेकिका
तुमुँन्
अभितेकितुम्
तव्य
अभितेकितव्यः - अभितेकितव्या
तृच्
अभितेकिता - अभितेकित्री
ल्यप्
अभितिक्य
क्तवतुँ
अभितिकितवान् - अभितिकितवती
क्त
अभितिकितः - अभितिकिता
शतृँ
अभितिक्नुवन् - अभितिक्नुवती
ण्यत्
अभितेक्यः - अभितेक्या
घञ्
अभितेकः
अभितिकः - अभितिका
क्तिन्
अभितिक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः