कृदन्तरूपाणि - तिक् - तिकँ आस्कन्दने गतौ च - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तेकनम्
अनीयर्
तेकनीयः - तेकनीया
ण्वुल्
तेककः - तेकिका
तुमुँन्
तेकितुम्
तव्य
तेकितव्यः - तेकितव्या
तृच्
तेकिता - तेकित्री
क्त्वा
तिकित्वा / तेकित्वा
क्तवतुँ
तिकितवान् - तिकितवती
क्त
तिकितः - तिकिता
शतृँ
तिक्नुवन् - तिक्नुवती
ण्यत्
तेक्यः - तेक्या
घञ्
तेकः
तिकः - तिका
क्तिन्
तिक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः