कृदन्तरूपाणि - अभि + घघ् + यङ्लुक् - घघँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजाघघनम्
अनीयर्
अभिजाघघनीयः - अभिजाघघनीया
ण्वुल्
अभिजाघाघकः - अभिजाघाघिका
तुमुँन्
अभिजाघघितुम्
तव्य
अभिजाघघितव्यः - अभिजाघघितव्या
तृच्
अभिजाघघिता - अभिजाघघित्री
ल्यप्
अभिजाघघ्य
क्तवतुँ
अभिजाघघितवान् - अभिजाघघितवती
क्त
अभिजाघघितः - अभिजाघघिता
शतृँ
अभिजाघघन् - अभिजाघघती
ण्यत्
अभिजाघाघ्यः - अभिजाघाघ्या
अच्
अभिजाघघः - अभिजाघघा
घञ्
अभिजाघाघः
अभिजाघघा


सनादि प्रत्ययाः

उपसर्गाः