कृदन्तरूपाणि - अभि + घघ् + णिच्+सन् - घघँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजिघाघयिषणम्
अनीयर्
अभिजिघाघयिषणीयः - अभिजिघाघयिषणीया
ण्वुल्
अभिजिघाघयिषकः - अभिजिघाघयिषिका
तुमुँन्
अभिजिघाघयिषितुम्
तव्य
अभिजिघाघयिषितव्यः - अभिजिघाघयिषितव्या
तृच्
अभिजिघाघयिषिता - अभिजिघाघयिषित्री
ल्यप्
अभिजिघाघयिष्य
क्तवतुँ
अभिजिघाघयिषितवान् - अभिजिघाघयिषितवती
क्त
अभिजिघाघयिषितः - अभिजिघाघयिषिता
शतृँ
अभिजिघाघयिषन् - अभिजिघाघयिषन्ती
शानच्
अभिजिघाघयिषमाणः - अभिजिघाघयिषमाणा
यत्
अभिजिघाघयिष्यः - अभिजिघाघयिष्या
अच्
अभिजिघाघयिषः - अभिजिघाघयिषा
घञ्
अभिजिघाघयिषः
अभिजिघाघयिषा


सनादि प्रत्ययाः

उपसर्गाः