कृदन्तरूपाणि - अप + मुङ्ख् + यङ्लुक् - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपमोमुङ्खनम्
अनीयर्
अपमोमुङ्खनीयः - अपमोमुङ्खनीया
ण्वुल्
अपमोमुङ्खकः - अपमोमुङ्खिका
तुमुँन्
अपमोमुङ्खितुम्
तव्य
अपमोमुङ्खितव्यः - अपमोमुङ्खितव्या
तृच्
अपमोमुङ्खिता - अपमोमुङ्खित्री
ल्यप्
अपमोमुङ्ख्य
क्तवतुँ
अपमोमुङ्खितवान् - अपमोमुङ्खितवती
क्त
अपमोमुङ्खितः - अपमोमुङ्खिता
शतृँ
अपमोमुङ्खन् - अपमोमुङ्खती
ण्यत्
अपमोमुङ्ख्यः - अपमोमुङ्ख्या
घञ्
अपमोमुङ्खः
अपमोमुङ्खः - अपमोमुङ्खा
अपमोमुङ्खा


सनादि प्रत्ययाः

उपसर्गाः