कृदन्तरूपाणि - अप + मुङ्ख् + णिच् - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपमुङ्खनम्
अनीयर्
अपमुङ्खनीयः - अपमुङ्खनीया
ण्वुल्
अपमुङ्खकः - अपमुङ्खिका
तुमुँन्
अपमुङ्खयितुम्
तव्य
अपमुङ्खयितव्यः - अपमुङ्खयितव्या
तृच्
अपमुङ्खयिता - अपमुङ्खयित्री
ल्यप्
अपमुङ्ख्य
क्तवतुँ
अपमुङ्खितवान् - अपमुङ्खितवती
क्त
अपमुङ्खितः - अपमुङ्खिता
शतृँ
अपमुङ्खयन् - अपमुङ्खयन्ती
शानच्
अपमुङ्खयमानः - अपमुङ्खयमाना
यत्
अपमुङ्ख्यः - अपमुङ्ख्या
अच्
अपमुङ्खः - अपमुङ्खा
युच्
अपमुङ्खना


सनादि प्रत्ययाः

उपसर्गाः