कृदन्तरूपाणि - अनु + अज् - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुवयनम् / अन्वजनम्
अनीयर्
अनुवयनीयः - अनुवयनीया
ण्वुल्
अनुवायकः - अनुवायिका
तुमुँन्
अनुवेतुम् / अन्वजितुम्
तव्य
अनुवेतव्यः / अन्वजितव्यः - अनुवेतव्या / अन्वजितव्या
तृच्
अनुवेता / अन्वजिता - अनुवेत्री / अन्वजित्री
ल्यप्
अनुवीय
क्तवतुँ
अनुवीतवान् / अन्वजितवान् - अनुवीतवती / अन्वजितवती
क्त
अनुवीतः / अन्वजितः - अनुवीता / अन्वजिता
शतृँ
अन्वजन् - अन्वजन्ती
यत्
अनुवेयः - अनुवेया
अच्
अनुवयः - अनुवया
घञ्
अन्वाजः
क्तिन्
अनुवीतिः / अन्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः