कृदन्तरूपाणि - अधि + अज् - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिवयनम् / अध्यजनम्
अनीयर्
अधिवयनीयः - अधिवयनीया
ण्वुल्
अधिवायकः - अधिवायिका
तुमुँन्
अधिवेतुम् / अध्यजितुम्
तव्य
अधिवेतव्यः / अध्यजितव्यः - अधिवेतव्या / अध्यजितव्या
तृच्
अधिवेता / अध्यजिता - अधिवेत्री / अध्यजित्री
ल्यप्
अधिवीय
क्तवतुँ
अधिवीतवान् / अध्यजितवान् - अधिवीतवती / अध्यजितवती
क्त
अधिवीतः / अध्यजितः - अधिवीता / अध्यजिता
शतृँ
अध्यजन् - अध्यजन्ती
यत्
अधिवेयः - अधिवेया
अच्
अधिवयः - अधिवया
घञ्
अध्याजः
क्तिन्
अधिवीतिः / अध्यक्तिः


सनादि प्रत्ययाः

उपसर्गाः