कृदन्तरूपाणि - अधि + स्वाद् + णिच्+सन् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिसिस्वादयिषणम्
अनीयर्
अधिसिस्वादयिषणीयः - अधिसिस्वादयिषणीया
ण्वुल्
अधिसिस्वादयिषकः - अधिसिस्वादयिषिका
तुमुँन्
अधिसिस्वादयिषितुम्
तव्य
अधिसिस्वादयिषितव्यः - अधिसिस्वादयिषितव्या
तृच्
अधिसिस्वादयिषिता - अधिसिस्वादयिषित्री
ल्यप्
अधिसिस्वादयिष्य
क्तवतुँ
अधिसिस्वादयिषितवान् - अधिसिस्वादयिषितवती
क्त
अधिसिस्वादयिषितः - अधिसिस्वादयिषिता
शतृँ
अधिसिस्वादयिषन् - अधिसिस्वादयिषन्ती
शानच्
अधिसिस्वादयिषमाणः - अधिसिस्वादयिषमाणा
यत्
अधिसिस्वादयिष्यः - अधिसिस्वादयिष्या
अच्
अधिसिस्वादयिषः - अधिसिस्वादयिषा
घञ्
अधिसिस्वादयिषः
अधिसिस्वादयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः