कृदन्तरूपाणि - अधि + तङ्ग् + सन् - तगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधितितङ्गिषणम्
अनीयर्
अधितितङ्गिषणीयः - अधितितङ्गिषणीया
ण्वुल्
अधितितङ्गिषकः - अधितितङ्गिषिका
तुमुँन्
अधितितङ्गिषितुम्
तव्य
अधितितङ्गिषितव्यः - अधितितङ्गिषितव्या
तृच्
अधितितङ्गिषिता - अधितितङ्गिषित्री
ल्यप्
अधितितङ्गिष्य
क्तवतुँ
अधितितङ्गिषितवान् - अधितितङ्गिषितवती
क्त
अधितितङ्गिषितः - अधितितङ्गिषिता
शतृँ
अधितितङ्गिषन् - अधितितङ्गिषन्ती
यत्
अधितितङ्गिष्यः - अधितितङ्गिष्या
अच्
अधितितङ्गिषः - अधितितङ्गिषा
घञ्
अधितितङ्गिषः
अधितितङ्गिषा


सनादि प्रत्ययाः

उपसर्गाः