कृदन्तरूपाणि - अधि + तङ्ग् + यङ्लुक् - तगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधितातङ्गनम्
अनीयर्
अधितातङ्गनीयः - अधितातङ्गनीया
ण्वुल्
अधितातङ्गकः - अधितातङ्गिका
तुमुँन्
अधितातङ्गितुम्
तव्य
अधितातङ्गितव्यः - अधितातङ्गितव्या
तृच्
अधितातङ्गिता - अधितातङ्गित्री
ल्यप्
अधितातङ्ग्य
क्तवतुँ
अधितातङ्गितवान् - अधितातङ्गितवती
क्त
अधितातङ्गितः - अधितातङ्गिता
शतृँ
अधितातङ्गन् - अधितातङ्गती
ण्यत्
अधितातङ्ग्यः - अधितातङ्ग्या
अच्
अधितातङ्गः - अधितातङ्गा
घञ्
अधितातङ्गः
अधितातङ्गा


सनादि प्रत्ययाः

उपसर्गाः