होतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
होतव्यः
होतव्यौ
होतव्याः
सम्बोधन
होतव्य
होतव्यौ
होतव्याः
द्वितीया
होतव्यम्
होतव्यौ
होतव्यान्
तृतीया
होतव्येन
होतव्याभ्याम्
होतव्यैः
चतुर्थी
होतव्याय
होतव्याभ्याम्
होतव्येभ्यः
पञ्चमी
होतव्यात् / होतव्याद्
होतव्याभ्याम्
होतव्येभ्यः
षष्ठी
होतव्यस्य
होतव्ययोः
होतव्यानाम्
सप्तमी
होतव्ये
होतव्ययोः
होतव्येषु
 
एक
द्वि
बहु
प्रथमा
होतव्यः
होतव्यौ
होतव्याः
सम्बोधन
होतव्य
होतव्यौ
होतव्याः
द्वितीया
होतव्यम्
होतव्यौ
होतव्यान्
तृतीया
होतव्येन
होतव्याभ्याम्
होतव्यैः
चतुर्थी
होतव्याय
होतव्याभ्याम्
होतव्येभ्यः
पञ्चमी
होतव्यात् / होतव्याद्
होतव्याभ्याम्
होतव्येभ्यः
षष्ठी
होतव्यस्य
होतव्ययोः
होतव्यानाम्
सप्तमी
होतव्ये
होतव्ययोः
होतव्येषु


अन्याः