होतव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
होतव्यम्
होतव्ये
होतव्यानि
सम्बोधन
होतव्य
होतव्ये
होतव्यानि
द्वितीया
होतव्यम्
होतव्ये
होतव्यानि
तृतीया
होतव्येन
होतव्याभ्याम्
होतव्यैः
चतुर्थी
होतव्याय
होतव्याभ्याम्
होतव्येभ्यः
पञ्चमी
होतव्यात् / होतव्याद्
होतव्याभ्याम्
होतव्येभ्यः
षष्ठी
होतव्यस्य
होतव्ययोः
होतव्यानाम्
सप्तमी
होतव्ये
होतव्ययोः
होतव्येषु
 
एक
द्वि
बहु
प्रथमा
होतव्यम्
होतव्ये
होतव्यानि
सम्बोधन
होतव्य
होतव्ये
होतव्यानि
द्वितीया
होतव्यम्
होतव्ये
होतव्यानि
तृतीया
होतव्येन
होतव्याभ्याम्
होतव्यैः
चतुर्थी
होतव्याय
होतव्याभ्याम्
होतव्येभ्यः
पञ्चमी
होतव्यात् / होतव्याद्
होतव्याभ्याम्
होतव्येभ्यः
षष्ठी
होतव्यस्य
होतव्ययोः
होतव्यानाम्
सप्तमी
होतव्ये
होतव्ययोः
होतव्येषु


अन्याः