होतव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
होतव्या
होतव्ये
होतव्याः
सम्बोधन
होतव्ये
होतव्ये
होतव्याः
द्वितीया
होतव्याम्
होतव्ये
होतव्याः
तृतीया
होतव्यया
होतव्याभ्याम्
होतव्याभिः
चतुर्थी
होतव्यायै
होतव्याभ्याम्
होतव्याभ्यः
पञ्चमी
होतव्यायाः
होतव्याभ्याम्
होतव्याभ्यः
षष्ठी
होतव्यायाः
होतव्ययोः
होतव्यानाम्
सप्तमी
होतव्यायाम्
होतव्ययोः
होतव्यासु
 
एक
द्वि
बहु
प्रथमा
होतव्या
होतव्ये
होतव्याः
सम्बोधन
होतव्ये
होतव्ये
होतव्याः
द्वितीया
होतव्याम्
होतव्ये
होतव्याः
तृतीया
होतव्यया
होतव्याभ्याम्
होतव्याभिः
चतुर्थी
होतव्यायै
होतव्याभ्याम्
होतव्याभ्यः
पञ्चमी
होतव्यायाः
होतव्याभ्याम्
होतव्याभ्यः
षष्ठी
होतव्यायाः
होतव्ययोः
होतव्यानाम्
सप्तमी
होतव्यायाम्
होतव्ययोः
होतव्यासु


अन्याः