स्वादु शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वादुः
स्वादू
स्वादवः
सम्बोधन
स्वादो
स्वादू
स्वादवः
द्वितीया
स्वादुम्
स्वादू
स्वादूः
तृतीया
स्वाद्वा
स्वादुभ्याम्
स्वादुभिः
चतुर्थी
स्वाद्वै / स्वादवे
स्वादुभ्याम्
स्वादुभ्यः
पञ्चमी
स्वाद्वाः / स्वादोः
स्वादुभ्याम्
स्वादुभ्यः
षष्ठी
स्वाद्वाः / स्वादोः
स्वाद्वोः
स्वादूनाम्
सप्तमी
स्वाद्वाम् / स्वादौ
स्वाद्वोः
स्वादुषु
 
एक
द्वि
बहु
प्रथमा
स्वादुः
स्वादू
स्वादवः
सम्बोधन
स्वादो
स्वादू
स्वादवः
द्वितीया
स्वादुम्
स्वादू
स्वादूः
तृतीया
स्वाद्वा
स्वादुभ्याम्
स्वादुभिः
चतुर्थी
स्वाद्वै / स्वादवे
स्वादुभ्याम्
स्वादुभ्यः
पञ्चमी
स्वाद्वाः / स्वादोः
स्वादुभ्याम्
स्वादुभ्यः
षष्ठी
स्वाद्वाः / स्वादोः
स्वाद्वोः
स्वादूनाम्
सप्तमी
स्वाद्वाम् / स्वादौ
स्वाद्वोः
स्वादुषु


अन्याः