स्वादु शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वादुः
स्वादू
स्वादवः
सम्बोधन
स्वादो
स्वादू
स्वादवः
द्वितीया
स्वादुम्
स्वादू
स्वादून्
तृतीया
स्वादुना
स्वादुभ्याम्
स्वादुभिः
चतुर्थी
स्वादवे
स्वादुभ्याम्
स्वादुभ्यः
पञ्चमी
स्वादोः
स्वादुभ्याम्
स्वादुभ्यः
षष्ठी
स्वादोः
स्वाद्वोः
स्वादूनाम्
सप्तमी
स्वादौ
स्वाद्वोः
स्वादुषु
 
एक
द्वि
बहु
प्रथमा
स्वादुः
स्वादू
स्वादवः
सम्बोधन
स्वादो
स्वादू
स्वादवः
द्वितीया
स्वादुम्
स्वादू
स्वादून्
तृतीया
स्वादुना
स्वादुभ्याम्
स्वादुभिः
चतुर्थी
स्वादवे
स्वादुभ्याम्
स्वादुभ्यः
पञ्चमी
स्वादोः
स्वादुभ्याम्
स्वादुभ्यः
षष्ठी
स्वादोः
स्वाद्वोः
स्वादूनाम्
सप्तमी
स्वादौ
स्वाद्वोः
स्वादुषु


अन्याः