स्वादु शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वादु
स्वादुनी
स्वादूनि
सम्बोधन
स्वादो / स्वादु
स्वादुनी
स्वादूनि
द्वितीया
स्वादु
स्वादुनी
स्वादूनि
तृतीया
स्वादुना
स्वादुभ्याम्
स्वादुभिः
चतुर्थी
स्वादवे / स्वादुने
स्वादुभ्याम्
स्वादुभ्यः
पञ्चमी
स्वादोः / स्वादुनः
स्वादुभ्याम्
स्वादुभ्यः
षष्ठी
स्वादोः / स्वादुनः
स्वाद्वोः / स्वादुनोः
स्वादूनाम्
सप्तमी
स्वादौ / स्वादुनि
स्वाद्वोः / स्वादुनोः
स्वादुषु
 
एक
द्वि
बहु
प्रथमा
स्वादु
स्वादुनी
स्वादूनि
सम्बोधन
स्वादो / स्वादु
स्वादुनी
स्वादूनि
द्वितीया
स्वादु
स्वादुनी
स्वादूनि
तृतीया
स्वादुना
स्वादुभ्याम्
स्वादुभिः
चतुर्थी
स्वादवे / स्वादुने
स्वादुभ्याम्
स्वादुभ्यः
पञ्चमी
स्वादोः / स्वादुनः
स्वादुभ्याम्
स्वादुभ्यः
षष्ठी
स्वादोः / स्वादुनः
स्वाद्वोः / स्वादुनोः
स्वादूनाम्
सप्तमी
स्वादौ / स्वादुनि
स्वाद्वोः / स्वादुनोः
स्वादुषु


अन्याः