सौत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सौतः
सौतौ
सौताः
सम्बोधन
सौत
सौतौ
सौताः
द्वितीया
सौतम्
सौतौ
सौतान्
तृतीया
सौतेन
सौताभ्याम्
सौतैः
चतुर्थी
सौताय
सौताभ्याम्
सौतेभ्यः
पञ्चमी
सौतात् / सौताद्
सौताभ्याम्
सौतेभ्यः
षष्ठी
सौतस्य
सौतयोः
सौतानाम्
सप्तमी
सौते
सौतयोः
सौतेषु
 
एक
द्वि
बहु
प्रथमा
सौतः
सौतौ
सौताः
सम्बोधन
सौत
सौतौ
सौताः
द्वितीया
सौतम्
सौतौ
सौतान्
तृतीया
सौतेन
सौताभ्याम्
सौतैः
चतुर्थी
सौताय
सौताभ्याम्
सौतेभ्यः
पञ्चमी
सौतात् / सौताद्
सौताभ्याम्
सौतेभ्यः
षष्ठी
सौतस्य
सौतयोः
सौतानाम्
सप्तमी
सौते
सौतयोः
सौतेषु


अन्याः