सौती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सौती
सौत्यौ
सौत्यः
सम्बोधन
सौति
सौत्यौ
सौत्यः
द्वितीया
सौतीम्
सौत्यौ
सौतीः
तृतीया
सौत्या
सौतीभ्याम्
सौतीभिः
चतुर्थी
सौत्यै
सौतीभ्याम्
सौतीभ्यः
पञ्चमी
सौत्याः
सौतीभ्याम्
सौतीभ्यः
षष्ठी
सौत्याः
सौत्योः
सौतीनाम्
सप्तमी
सौत्याम्
सौत्योः
सौतीषु
 
एक
द्वि
बहु
प्रथमा
सौती
सौत्यौ
सौत्यः
सम्बोधन
सौति
सौत्यौ
सौत्यः
द्वितीया
सौतीम्
सौत्यौ
सौतीः
तृतीया
सौत्या
सौतीभ्याम्
सौतीभिः
चतुर्थी
सौत्यै
सौतीभ्याम्
सौतीभ्यः
पञ्चमी
सौत्याः
सौतीभ्याम्
सौतीभ्यः
षष्ठी
सौत्याः
सौत्योः
सौतीनाम्
सप्तमी
सौत्याम्
सौत्योः
सौतीषु


अन्याः