सौत शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सौतम्
सौते
सौतानि
सम्बोधन
सौत
सौते
सौतानि
द्वितीया
सौतम्
सौते
सौतानि
तृतीया
सौतेन
सौताभ्याम्
सौतैः
चतुर्थी
सौताय
सौताभ्याम्
सौतेभ्यः
पञ्चमी
सौतात् / सौताद्
सौताभ्याम्
सौतेभ्यः
षष्ठी
सौतस्य
सौतयोः
सौतानाम्
सप्तमी
सौते
सौतयोः
सौतेषु
 
एक
द्वि
बहु
प्रथमा
सौतम्
सौते
सौतानि
सम्बोधन
सौत
सौते
सौतानि
द्वितीया
सौतम्
सौते
सौतानि
तृतीया
सौतेन
सौताभ्याम्
सौतैः
चतुर्थी
सौताय
सौताभ्याम्
सौतेभ्यः
पञ्चमी
सौतात् / सौताद्
सौताभ्याम्
सौतेभ्यः
षष्ठी
सौतस्य
सौतयोः
सौतानाम्
सप्तमी
सौते
सौतयोः
सौतेषु


अन्याः