सांकथिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सांकथिकः
सांकथिकौ
सांकथिकाः
सम्बोधन
सांकथिक
सांकथिकौ
सांकथिकाः
द्वितीया
सांकथिकम्
सांकथिकौ
सांकथिकान्
तृतीया
सांकथिकेन
सांकथिकाभ्याम्
सांकथिकैः
चतुर्थी
सांकथिकाय
सांकथिकाभ्याम्
सांकथिकेभ्यः
पञ्चमी
सांकथिकात् / सांकथिकाद्
सांकथिकाभ्याम्
सांकथिकेभ्यः
षष्ठी
सांकथिकस्य
सांकथिकयोः
सांकथिकानाम्
सप्तमी
सांकथिके
सांकथिकयोः
सांकथिकेषु
 
एक
द्वि
बहु
प्रथमा
सांकथिकः
सांकथिकौ
सांकथिकाः
सम्बोधन
सांकथिक
सांकथिकौ
सांकथिकाः
द्वितीया
सांकथिकम्
सांकथिकौ
सांकथिकान्
तृतीया
सांकथिकेन
सांकथिकाभ्याम्
सांकथिकैः
चतुर्थी
सांकथिकाय
सांकथिकाभ्याम्
सांकथिकेभ्यः
पञ्चमी
सांकथिकात् / सांकथिकाद्
सांकथिकाभ्याम्
सांकथिकेभ्यः
षष्ठी
सांकथिकस्य
सांकथिकयोः
सांकथिकानाम्
सप्तमी
सांकथिके
सांकथिकयोः
सांकथिकेषु


अन्याः