सांकथिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सांकथिकी
सांकथिक्यौ
सांकथिक्यः
सम्बोधन
सांकथिकि
सांकथिक्यौ
सांकथिक्यः
द्वितीया
सांकथिकीम्
सांकथिक्यौ
सांकथिकीः
तृतीया
सांकथिक्या
सांकथिकीभ्याम्
सांकथिकीभिः
चतुर्थी
सांकथिक्यै
सांकथिकीभ्याम्
सांकथिकीभ्यः
पञ्चमी
सांकथिक्याः
सांकथिकीभ्याम्
सांकथिकीभ्यः
षष्ठी
सांकथिक्याः
सांकथिक्योः
सांकथिकीनाम्
सप्तमी
सांकथिक्याम्
सांकथिक्योः
सांकथिकीषु
 
एक
द्वि
बहु
प्रथमा
सांकथिकी
सांकथिक्यौ
सांकथिक्यः
सम्बोधन
सांकथिकि
सांकथिक्यौ
सांकथिक्यः
द्वितीया
सांकथिकीम्
सांकथिक्यौ
सांकथिकीः
तृतीया
सांकथिक्या
सांकथिकीभ्याम्
सांकथिकीभिः
चतुर्थी
सांकथिक्यै
सांकथिकीभ्याम्
सांकथिकीभ्यः
पञ्चमी
सांकथिक्याः
सांकथिकीभ्याम्
सांकथिकीभ्यः
षष्ठी
सांकथिक्याः
सांकथिक्योः
सांकथिकीनाम्
सप्तमी
सांकथिक्याम्
सांकथिक्योः
सांकथिकीषु


अन्याः