सांकथिक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सांकथिकम्
सांकथिके
सांकथिकानि
सम्बोधन
सांकथिक
सांकथिके
सांकथिकानि
द्वितीया
सांकथिकम्
सांकथिके
सांकथिकानि
तृतीया
सांकथिकेन
सांकथिकाभ्याम्
सांकथिकैः
चतुर्थी
सांकथिकाय
सांकथिकाभ्याम्
सांकथिकेभ्यः
पञ्चमी
सांकथिकात् / सांकथिकाद्
सांकथिकाभ्याम्
सांकथिकेभ्यः
षष्ठी
सांकथिकस्य
सांकथिकयोः
सांकथिकानाम्
सप्तमी
सांकथिके
सांकथिकयोः
सांकथिकेषु
 
एक
द्वि
बहु
प्रथमा
सांकथिकम्
सांकथिके
सांकथिकानि
सम्बोधन
सांकथिक
सांकथिके
सांकथिकानि
द्वितीया
सांकथिकम्
सांकथिके
सांकथिकानि
तृतीया
सांकथिकेन
सांकथिकाभ्याम्
सांकथिकैः
चतुर्थी
सांकथिकाय
सांकथिकाभ्याम्
सांकथिकेभ्यः
पञ्चमी
सांकथिकात् / सांकथिकाद्
सांकथिकाभ्याम्
सांकथिकेभ्यः
षष्ठी
सांकथिकस्य
सांकथिकयोः
सांकथिकानाम्
सप्तमी
सांकथिके
सांकथिकयोः
सांकथिकेषु


अन्याः