सक्थिमत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सक्थिमान्
सक्थिमन्तौ
सक्थिमन्तः
सम्बोधन
सक्थिमन्
सक्थिमन्तौ
सक्थिमन्तः
द्वितीया
सक्थिमन्तम्
सक्थिमन्तौ
सक्थिमतः
तृतीया
सक्थिमता
सक्थिमद्भ्याम्
सक्थिमद्भिः
चतुर्थी
सक्थिमते
सक्थिमद्भ्याम्
सक्थिमद्भ्यः
पञ्चमी
सक्थिमतः
सक्थिमद्भ्याम्
सक्थिमद्भ्यः
षष्ठी
सक्थिमतः
सक्थिमतोः
सक्थिमताम्
सप्तमी
सक्थिमति
सक्थिमतोः
सक्थिमत्सु
 
एक
द्वि
बहु
प्रथमा
सक्थिमान्
सक्थिमन्तौ
सक्थिमन्तः
सम्बोधन
सक्थिमन्
सक्थिमन्तौ
सक्थिमन्तः
द्वितीया
सक्थिमन्तम्
सक्थिमन्तौ
सक्थिमतः
तृतीया
सक्थिमता
सक्थिमद्भ्याम्
सक्थिमद्भिः
चतुर्थी
सक्थिमते
सक्थिमद्भ्याम्
सक्थिमद्भ्यः
पञ्चमी
सक्थिमतः
सक्थिमद्भ्याम्
सक्थिमद्भ्यः
षष्ठी
सक्थिमतः
सक्थिमतोः
सक्थिमताम्
सप्तमी
सक्थिमति
सक्थिमतोः
सक्थिमत्सु


अन्याः