सक्थिमत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सक्थिमत् / सक्थिमद्
सक्थिमती
सक्थिमन्ति
सम्बोधन
सक्थिमत् / सक्थिमद्
सक्थिमती
सक्थिमन्ति
द्वितीया
सक्थिमत् / सक्थिमद्
सक्थिमती
सक्थिमन्ति
तृतीया
सक्थिमता
सक्थिमद्भ्याम्
सक्थिमद्भिः
चतुर्थी
सक्थिमते
सक्थिमद्भ्याम्
सक्थिमद्भ्यः
पञ्चमी
सक्थिमतः
सक्थिमद्भ्याम्
सक्थिमद्भ्यः
षष्ठी
सक्थिमतः
सक्थिमतोः
सक्थिमताम्
सप्तमी
सक्थिमति
सक्थिमतोः
सक्थिमत्सु
 
एक
द्वि
बहु
प्रथमा
सक्थिमत् / सक्थिमद्
सक्थिमती
सक्थिमन्ति
सम्बोधन
सक्थिमत् / सक्थिमद्
सक्थिमती
सक्थिमन्ति
द्वितीया
सक्थिमत् / सक्थिमद्
सक्थिमती
सक्थिमन्ति
तृतीया
सक्थिमता
सक्थिमद्भ्याम्
सक्थिमद्भिः
चतुर्थी
सक्थिमते
सक्थिमद्भ्याम्
सक्थिमद्भ्यः
पञ्चमी
सक्थिमतः
सक्थिमद्भ्याम्
सक्थिमद्भ्यः
षष्ठी
सक्थिमतः
सक्थिमतोः
सक्थिमताम्
सप्तमी
सक्थिमति
सक्थिमतोः
सक्थिमत्सु


अन्याः