सक्थिमती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सक्थिमती
सक्थिमत्यौ
सक्थिमत्यः
सम्बोधन
सक्थिमति
सक्थिमत्यौ
सक्थिमत्यः
द्वितीया
सक्थिमतीम्
सक्थिमत्यौ
सक्थिमतीः
तृतीया
सक्थिमत्या
सक्थिमतीभ्याम्
सक्थिमतीभिः
चतुर्थी
सक्थिमत्यै
सक्थिमतीभ्याम्
सक्थिमतीभ्यः
पञ्चमी
सक्थिमत्याः
सक्थिमतीभ्याम्
सक्थिमतीभ्यः
षष्ठी
सक्थिमत्याः
सक्थिमत्योः
सक्थिमतीनाम्
सप्तमी
सक्थिमत्याम्
सक्थिमत्योः
सक्थिमतीषु
 
एक
द्वि
बहु
प्रथमा
सक्थिमती
सक्थिमत्यौ
सक्थिमत्यः
सम्बोधन
सक्थिमति
सक्थिमत्यौ
सक्थिमत्यः
द्वितीया
सक्थिमतीम्
सक्थिमत्यौ
सक्थिमतीः
तृतीया
सक्थिमत्या
सक्थिमतीभ्याम्
सक्थिमतीभिः
चतुर्थी
सक्थिमत्यै
सक्थिमतीभ्याम्
सक्थिमतीभ्यः
पञ्चमी
सक्थिमत्याः
सक्थिमतीभ्याम्
सक्थिमतीभ्यः
षष्ठी
सक्थिमत्याः
सक्थिमत्योः
सक्थिमतीनाम्
सप्तमी
सक्थिमत्याम्
सक्थिमत्योः
सक्थिमतीषु


अन्याः