शैशिर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शैशिरः
शैशिरौ
शैशिराः
सम्बोधन
शैशिर
शैशिरौ
शैशिराः
द्वितीया
शैशिरम्
शैशिरौ
शैशिरान्
तृतीया
शैशिरेण
शैशिराभ्याम्
शैशिरैः
चतुर्थी
शैशिराय
शैशिराभ्याम्
शैशिरेभ्यः
पञ्चमी
शैशिरात् / शैशिराद्
शैशिराभ्याम्
शैशिरेभ्यः
षष्ठी
शैशिरस्य
शैशिरयोः
शैशिराणाम्
सप्तमी
शैशिरे
शैशिरयोः
शैशिरेषु
 
एक
द्वि
बहु
प्रथमा
शैशिरः
शैशिरौ
शैशिराः
सम्बोधन
शैशिर
शैशिरौ
शैशिराः
द्वितीया
शैशिरम्
शैशिरौ
शैशिरान्
तृतीया
शैशिरेण
शैशिराभ्याम्
शैशिरैः
चतुर्थी
शैशिराय
शैशिराभ्याम्
शैशिरेभ्यः
पञ्चमी
शैशिरात् / शैशिराद्
शैशिराभ्याम्
शैशिरेभ्यः
षष्ठी
शैशिरस्य
शैशिरयोः
शैशिराणाम्
सप्तमी
शैशिरे
शैशिरयोः
शैशिरेषु


अन्याः