शैशिरी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शैशिरी
शैशिर्यौ
शैशिर्यः
सम्बोधन
शैशिरि
शैशिर्यौ
शैशिर्यः
द्वितीया
शैशिरीम्
शैशिर्यौ
शैशिरीः
तृतीया
शैशिर्या
शैशिरीभ्याम्
शैशिरीभिः
चतुर्थी
शैशिर्यै
शैशिरीभ्याम्
शैशिरीभ्यः
पञ्चमी
शैशिर्याः
शैशिरीभ्याम्
शैशिरीभ्यः
षष्ठी
शैशिर्याः
शैशिर्योः
शैशिरीणाम्
सप्तमी
शैशिर्याम्
शैशिर्योः
शैशिरीषु
 
एक
द्वि
बहु
प्रथमा
शैशिरी
शैशिर्यौ
शैशिर्यः
सम्बोधन
शैशिरि
शैशिर्यौ
शैशिर्यः
द्वितीया
शैशिरीम्
शैशिर्यौ
शैशिरीः
तृतीया
शैशिर्या
शैशिरीभ्याम्
शैशिरीभिः
चतुर्थी
शैशिर्यै
शैशिरीभ्याम्
शैशिरीभ्यः
पञ्चमी
शैशिर्याः
शैशिरीभ्याम्
शैशिरीभ्यः
षष्ठी
शैशिर्याः
शैशिर्योः
शैशिरीणाम्
सप्तमी
शैशिर्याम्
शैशिर्योः
शैशिरीषु


अन्याः