शैशिर शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शैशिरम्
शैशिरे
शैशिराणि
सम्बोधन
शैशिर
शैशिरे
शैशिराणि
द्वितीया
शैशिरम्
शैशिरे
शैशिराणि
तृतीया
शैशिरेण
शैशिराभ्याम्
शैशिरैः
चतुर्थी
शैशिराय
शैशिराभ्याम्
शैशिरेभ्यः
पञ्चमी
शैशिरात् / शैशिराद्
शैशिराभ्याम्
शैशिरेभ्यः
षष्ठी
शैशिरस्य
शैशिरयोः
शैशिराणाम्
सप्तमी
शैशिरे
शैशिरयोः
शैशिरेषु
 
एक
द्वि
बहु
प्रथमा
शैशिरम्
शैशिरे
शैशिराणि
सम्बोधन
शैशिर
शैशिरे
शैशिराणि
द्वितीया
शैशिरम्
शैशिरे
शैशिराणि
तृतीया
शैशिरेण
शैशिराभ्याम्
शैशिरैः
चतुर्थी
शैशिराय
शैशिराभ्याम्
शैशिरेभ्यः
पञ्चमी
शैशिरात् / शैशिराद्
शैशिराभ्याम्
शैशिरेभ्यः
षष्ठी
शैशिरस्य
शैशिरयोः
शैशिराणाम्
सप्तमी
शैशिरे
शैशिरयोः
शैशिरेषु


अन्याः