वैनयिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैनयिकः
वैनयिकौ
वैनयिकाः
सम्बोधन
वैनयिक
वैनयिकौ
वैनयिकाः
द्वितीया
वैनयिकम्
वैनयिकौ
वैनयिकान्
तृतीया
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
चतुर्थी
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
पञ्चमी
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
षष्ठी
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
सप्तमी
वैनयिके
वैनयिकयोः
वैनयिकेषु
 
एक
द्वि
बहु
प्रथमा
वैनयिकः
वैनयिकौ
वैनयिकाः
सम्बोधन
वैनयिक
वैनयिकौ
वैनयिकाः
द्वितीया
वैनयिकम्
वैनयिकौ
वैनयिकान्
तृतीया
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
चतुर्थी
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
पञ्चमी
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
षष्ठी
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
सप्तमी
वैनयिके
वैनयिकयोः
वैनयिकेषु


अन्याः