वैनयिक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैनयिकम्
वैनयिके
वैनयिकानि
सम्बोधन
वैनयिक
वैनयिके
वैनयिकानि
द्वितीया
वैनयिकम्
वैनयिके
वैनयिकानि
तृतीया
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
चतुर्थी
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
पञ्चमी
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
षष्ठी
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
सप्तमी
वैनयिके
वैनयिकयोः
वैनयिकेषु
 
एक
द्वि
बहु
प्रथमा
वैनयिकम्
वैनयिके
वैनयिकानि
सम्बोधन
वैनयिक
वैनयिके
वैनयिकानि
द्वितीया
वैनयिकम्
वैनयिके
वैनयिकानि
तृतीया
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
चतुर्थी
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
पञ्चमी
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
षष्ठी
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
सप्तमी
वैनयिके
वैनयिकयोः
वैनयिकेषु


अन्याः