वैनयिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैनयिकी
वैनयिक्यौ
वैनयिक्यः
सम्बोधन
वैनयिकि
वैनयिक्यौ
वैनयिक्यः
द्वितीया
वैनयिकीम्
वैनयिक्यौ
वैनयिकीः
तृतीया
वैनयिक्या
वैनयिकीभ्याम्
वैनयिकीभिः
चतुर्थी
वैनयिक्यै
वैनयिकीभ्याम्
वैनयिकीभ्यः
पञ्चमी
वैनयिक्याः
वैनयिकीभ्याम्
वैनयिकीभ्यः
षष्ठी
वैनयिक्याः
वैनयिक्योः
वैनयिकीनाम्
सप्तमी
वैनयिक्याम्
वैनयिक्योः
वैनयिकीषु
 
एक
द्वि
बहु
प्रथमा
वैनयिकी
वैनयिक्यौ
वैनयिक्यः
सम्बोधन
वैनयिकि
वैनयिक्यौ
वैनयिक्यः
द्वितीया
वैनयिकीम्
वैनयिक्यौ
वैनयिकीः
तृतीया
वैनयिक्या
वैनयिकीभ्याम्
वैनयिकीभिः
चतुर्थी
वैनयिक्यै
वैनयिकीभ्याम्
वैनयिकीभ्यः
पञ्चमी
वैनयिक्याः
वैनयिकीभ्याम्
वैनयिकीभ्यः
षष्ठी
वैनयिक्याः
वैनयिक्योः
वैनयिकीनाम्
सप्तमी
वैनयिक्याम्
वैनयिक्योः
वैनयिकीषु


अन्याः