विचित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विचितः
विचितौ
विचिताः
सम्बोधन
विचित
विचितौ
विचिताः
द्वितीया
विचितम्
विचितौ
विचितान्
तृतीया
विचितेन
विचिताभ्याम्
विचितैः
चतुर्थी
विचिताय
विचिताभ्याम्
विचितेभ्यः
पञ्चमी
विचितात् / विचिताद्
विचिताभ्याम्
विचितेभ्यः
षष्ठी
विचितस्य
विचितयोः
विचितानाम्
सप्तमी
विचिते
विचितयोः
विचितेषु
 
एक
द्वि
बहु
प्रथमा
विचितः
विचितौ
विचिताः
सम्बोधन
विचित
विचितौ
विचिताः
द्वितीया
विचितम्
विचितौ
विचितान्
तृतीया
विचितेन
विचिताभ्याम्
विचितैः
चतुर्थी
विचिताय
विचिताभ्याम्
विचितेभ्यः
पञ्चमी
विचितात् / विचिताद्
विचिताभ्याम्
विचितेभ्यः
षष्ठी
विचितस्य
विचितयोः
विचितानाम्
सप्तमी
विचिते
विचितयोः
विचितेषु


अन्याः