विचिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विचिता
विचिते
विचिताः
सम्बोधन
विचिते
विचिते
विचिताः
द्वितीया
विचिताम्
विचिते
विचिताः
तृतीया
विचितया
विचिताभ्याम्
विचिताभिः
चतुर्थी
विचितायै
विचिताभ्याम्
विचिताभ्यः
पञ्चमी
विचितायाः
विचिताभ्याम्
विचिताभ्यः
षष्ठी
विचितायाः
विचितयोः
विचितानाम्
सप्तमी
विचितायाम्
विचितयोः
विचितासु
 
एक
द्वि
बहु
प्रथमा
विचिता
विचिते
विचिताः
सम्बोधन
विचिते
विचिते
विचिताः
द्वितीया
विचिताम्
विचिते
विचिताः
तृतीया
विचितया
विचिताभ्याम्
विचिताभिः
चतुर्थी
विचितायै
विचिताभ्याम्
विचिताभ्यः
पञ्चमी
विचितायाः
विचिताभ्याम्
विचिताभ्यः
षष्ठी
विचितायाः
विचितयोः
विचितानाम्
सप्तमी
विचितायाम्
विचितयोः
विचितासु


अन्याः