विचित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विचितम्
विचिते
विचितानि
सम्बोधन
विचित
विचिते
विचितानि
द्वितीया
विचितम्
विचिते
विचितानि
तृतीया
विचितेन
विचिताभ्याम्
विचितैः
चतुर्थी
विचिताय
विचिताभ्याम्
विचितेभ्यः
पञ्चमी
विचितात् / विचिताद्
विचिताभ्याम्
विचितेभ्यः
षष्ठी
विचितस्य
विचितयोः
विचितानाम्
सप्तमी
विचिते
विचितयोः
विचितेषु
 
एक
द्वि
बहु
प्रथमा
विचितम्
विचिते
विचितानि
सम्बोधन
विचित
विचिते
विचितानि
द्वितीया
विचितम्
विचिते
विचितानि
तृतीया
विचितेन
विचिताभ्याम्
विचितैः
चतुर्थी
विचिताय
विचिताभ्याम्
विचितेभ्यः
पञ्चमी
विचितात् / विचिताद्
विचिताभ्याम्
विचितेभ्यः
षष्ठी
विचितस्य
विचितयोः
विचितानाम्
सप्तमी
विचिते
विचितयोः
विचितेषु


अन्याः