वङ्गित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्गित्री
वङ्गित्र्यौ
वङ्गित्र्यः
सम्बोधन
वङ्गित्रि
वङ्गित्र्यौ
वङ्गित्र्यः
द्वितीया
वङ्गित्रीम्
वङ्गित्र्यौ
वङ्गित्रीः
तृतीया
वङ्गित्र्या
वङ्गित्रीभ्याम्
वङ्गित्रीभिः
चतुर्थी
वङ्गित्र्यै
वङ्गित्रीभ्याम्
वङ्गित्रीभ्यः
पञ्चमी
वङ्गित्र्याः
वङ्गित्रीभ्याम्
वङ्गित्रीभ्यः
षष्ठी
वङ्गित्र्याः
वङ्गित्र्योः
वङ्गित्रीणाम्
सप्तमी
वङ्गित्र्याम्
वङ्गित्र्योः
वङ्गित्रीषु
 
एक
द्वि
बहु
प्रथमा
वङ्गित्री
वङ्गित्र्यौ
वङ्गित्र्यः
सम्बोधन
वङ्गित्रि
वङ्गित्र्यौ
वङ्गित्र्यः
द्वितीया
वङ्गित्रीम्
वङ्गित्र्यौ
वङ्गित्रीः
तृतीया
वङ्गित्र्या
वङ्गित्रीभ्याम्
वङ्गित्रीभिः
चतुर्थी
वङ्गित्र्यै
वङ्गित्रीभ्याम्
वङ्गित्रीभ्यः
पञ्चमी
वङ्गित्र्याः
वङ्गित्रीभ्याम्
वङ्गित्रीभ्यः
षष्ठी
वङ्गित्र्याः
वङ्गित्र्योः
वङ्गित्रीणाम्
सप्तमी
वङ्गित्र्याम्
वङ्गित्र्योः
वङ्गित्रीषु


अन्याः