वङ्गितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्गितृ
वङ्गितृणी
वङ्गितॄणि
सम्बोधन
वङ्गितः / वङ्गितृ
वङ्गितृणी
वङ्गितॄणि
द्वितीया
वङ्गितृ
वङ्गितृणी
वङ्गितॄणि
तृतीया
वङ्गित्रा / वङ्गितृणा
वङ्गितृभ्याम्
वङ्गितृभिः
चतुर्थी
वङ्गित्रे / वङ्गितृणे
वङ्गितृभ्याम्
वङ्गितृभ्यः
पञ्चमी
वङ्गितुः / वङ्गितृणः
वङ्गितृभ्याम्
वङ्गितृभ्यः
षष्ठी
वङ्गितुः / वङ्गितृणः
वङ्गित्रोः / वङ्गितृणोः
वङ्गितॄणाम्
सप्तमी
वङ्गितरि / वङ्गितृणि
वङ्गित्रोः / वङ्गितृणोः
वङ्गितृषु
 
एक
द्वि
बहु
प्रथमा
वङ्गितृ
वङ्गितृणी
वङ्गितॄणि
सम्बोधन
वङ्गितः / वङ्गितृ
वङ्गितृणी
वङ्गितॄणि
द्वितीया
वङ्गितृ
वङ्गितृणी
वङ्गितॄणि
तृतीया
वङ्गित्रा / वङ्गितृणा
वङ्गितृभ्याम्
वङ्गितृभिः
चतुर्थी
वङ्गित्रे / वङ्गितृणे
वङ्गितृभ्याम्
वङ्गितृभ्यः
पञ्चमी
वङ्गितुः / वङ्गितृणः
वङ्गितृभ्याम्
वङ्गितृभ्यः
षष्ठी
वङ्गितुः / वङ्गितृणः
वङ्गित्रोः / वङ्गितृणोः
वङ्गितॄणाम्
सप्तमी
वङ्गितरि / वङ्गितृणि
वङ्गित्रोः / वङ्गितृणोः
वङ्गितृषु


अन्याः