वङ्गितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्गिता
वङ्गितारौ
वङ्गितारः
सम्बोधन
वङ्गितः
वङ्गितारौ
वङ्गितारः
द्वितीया
वङ्गितारम्
वङ्गितारौ
वङ्गितॄन्
तृतीया
वङ्गित्रा
वङ्गितृभ्याम्
वङ्गितृभिः
चतुर्थी
वङ्गित्रे
वङ्गितृभ्याम्
वङ्गितृभ्यः
पञ्चमी
वङ्गितुः
वङ्गितृभ्याम्
वङ्गितृभ्यः
षष्ठी
वङ्गितुः
वङ्गित्रोः
वङ्गितॄणाम्
सप्तमी
वङ्गितरि
वङ्गित्रोः
वङ्गितृषु
 
एक
द्वि
बहु
प्रथमा
वङ्गिता
वङ्गितारौ
वङ्गितारः
सम्बोधन
वङ्गितः
वङ्गितारौ
वङ्गितारः
द्वितीया
वङ्गितारम्
वङ्गितारौ
वङ्गितॄन्
तृतीया
वङ्गित्रा
वङ्गितृभ्याम्
वङ्गितृभिः
चतुर्थी
वङ्गित्रे
वङ्गितृभ्याम्
वङ्गितृभ्यः
पञ्चमी
वङ्गितुः
वङ्गितृभ्याम्
वङ्गितृभ्यः
षष्ठी
वङ्गितुः
वङ्गित्रोः
वङ्गितॄणाम्
सप्तमी
वङ्गितरि
वङ्गित्रोः
वङ्गितृषु


अन्याः