रद्ध्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रद्ध्री
रद्ध्र्यौ
रद्ध्र्यः
सम्बोधन
रद्ध्रि
रद्ध्र्यौ
रद्ध्र्यः
द्वितीया
रद्ध्रीम्
रद्ध्र्यौ
रद्ध्रीः
तृतीया
रद्ध्र्या
रद्ध्रीभ्याम्
रद्ध्रीभिः
चतुर्थी
रद्ध्र्यै
रद्ध्रीभ्याम्
रद्ध्रीभ्यः
पञ्चमी
रद्ध्र्याः
रद्ध्रीभ्याम्
रद्ध्रीभ्यः
षष्ठी
रद्ध्र्याः
रद्ध्र्योः
रद्ध्रीणाम्
सप्तमी
रद्ध्र्याम्
रद्ध्र्योः
रद्ध्रीषु
 
एक
द्वि
बहु
प्रथमा
रद्ध्री
रद्ध्र्यौ
रद्ध्र्यः
सम्बोधन
रद्ध्रि
रद्ध्र्यौ
रद्ध्र्यः
द्वितीया
रद्ध्रीम्
रद्ध्र्यौ
रद्ध्रीः
तृतीया
रद्ध्र्या
रद्ध्रीभ्याम्
रद्ध्रीभिः
चतुर्थी
रद्ध्र्यै
रद्ध्रीभ्याम्
रद्ध्रीभ्यः
पञ्चमी
रद्ध्र्याः
रद्ध्रीभ्याम्
रद्ध्रीभ्यः
षष्ठी
रद्ध्र्याः
रद्ध्र्योः
रद्ध्रीणाम्
सप्तमी
रद्ध्र्याम्
रद्ध्र्योः
रद्ध्रीषु


अन्याः