रद्धृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रद्धृ
रद्धृणी
रद्धॄणि
सम्बोधन
रद्धः / रद्धृ
रद्धृणी
रद्धॄणि
द्वितीया
रद्धृ
रद्धृणी
रद्धॄणि
तृतीया
रद्ध्रा / रद्धृणा
रद्धृभ्याम्
रद्धृभिः
चतुर्थी
रद्ध्रे / रद्धृणे
रद्धृभ्याम्
रद्धृभ्यः
पञ्चमी
रद्धुः / रद्धृणः
रद्धृभ्याम्
रद्धृभ्यः
षष्ठी
रद्धुः / रद्धृणः
रद्ध्रोः / रद्धृणोः
रद्धॄणाम्
सप्तमी
रद्धरि / रद्धृणि
रद्ध्रोः / रद्धृणोः
रद्धृषु
 
एक
द्वि
बहु
प्रथमा
रद्धृ
रद्धृणी
रद्धॄणि
सम्बोधन
रद्धः / रद्धृ
रद्धृणी
रद्धॄणि
द्वितीया
रद्धृ
रद्धृणी
रद्धॄणि
तृतीया
रद्ध्रा / रद्धृणा
रद्धृभ्याम्
रद्धृभिः
चतुर्थी
रद्ध्रे / रद्धृणे
रद्धृभ्याम्
रद्धृभ्यः
पञ्चमी
रद्धुः / रद्धृणः
रद्धृभ्याम्
रद्धृभ्यः
षष्ठी
रद्धुः / रद्धृणः
रद्ध्रोः / रद्धृणोः
रद्धॄणाम्
सप्तमी
रद्धरि / रद्धृणि
रद्ध्रोः / रद्धृणोः
रद्धृषु


अन्याः