रद्धृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रद्धा
रद्धारौ
रद्धारः
सम्बोधन
रद्धः
रद्धारौ
रद्धारः
द्वितीया
रद्धारम्
रद्धारौ
रद्धॄन्
तृतीया
रद्ध्रा
रद्धृभ्याम्
रद्धृभिः
चतुर्थी
रद्ध्रे
रद्धृभ्याम्
रद्धृभ्यः
पञ्चमी
रद्धुः
रद्धृभ्याम्
रद्धृभ्यः
षष्ठी
रद्धुः
रद्ध्रोः
रद्धॄणाम्
सप्तमी
रद्धरि
रद्ध्रोः
रद्धृषु
 
एक
द्वि
बहु
प्रथमा
रद्धा
रद्धारौ
रद्धारः
सम्बोधन
रद्धः
रद्धारौ
रद्धारः
द्वितीया
रद्धारम्
रद्धारौ
रद्धॄन्
तृतीया
रद्ध्रा
रद्धृभ्याम्
रद्धृभिः
चतुर्थी
रद्ध्रे
रद्धृभ्याम्
रद्धृभ्यः
पञ्चमी
रद्धुः
रद्धृभ्याम्
रद्धृभ्यः
षष्ठी
रद्धुः
रद्ध्रोः
रद्धॄणाम्
सप्तमी
रद्धरि
रद्ध्रोः
रद्धृषु


अन्याः