मञ्जुमत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मञ्जुमान्
मञ्जुमन्तौ
मञ्जुमन्तः
सम्बोधन
मञ्जुमन्
मञ्जुमन्तौ
मञ्जुमन्तः
द्वितीया
मञ्जुमन्तम्
मञ्जुमन्तौ
मञ्जुमतः
तृतीया
मञ्जुमता
मञ्जुमद्भ्याम्
मञ्जुमद्भिः
चतुर्थी
मञ्जुमते
मञ्जुमद्भ्याम्
मञ्जुमद्भ्यः
पञ्चमी
मञ्जुमतः
मञ्जुमद्भ्याम्
मञ्जुमद्भ्यः
षष्ठी
मञ्जुमतः
मञ्जुमतोः
मञ्जुमताम्
सप्तमी
मञ्जुमति
मञ्जुमतोः
मञ्जुमत्सु
 
एक
द्वि
बहु
प्रथमा
मञ्जुमान्
मञ्जुमन्तौ
मञ्जुमन्तः
सम्बोधन
मञ्जुमन्
मञ्जुमन्तौ
मञ्जुमन्तः
द्वितीया
मञ्जुमन्तम्
मञ्जुमन्तौ
मञ्जुमतः
तृतीया
मञ्जुमता
मञ्जुमद्भ्याम्
मञ्जुमद्भिः
चतुर्थी
मञ्जुमते
मञ्जुमद्भ्याम्
मञ्जुमद्भ्यः
पञ्चमी
मञ्जुमतः
मञ्जुमद्भ्याम्
मञ्जुमद्भ्यः
षष्ठी
मञ्जुमतः
मञ्जुमतोः
मञ्जुमताम्
सप्तमी
मञ्जुमति
मञ्जुमतोः
मञ्जुमत्सु


अन्याः