मञ्जुमती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मञ्जुमती
मञ्जुमत्यौ
मञ्जुमत्यः
सम्बोधन
मञ्जुमति
मञ्जुमत्यौ
मञ्जुमत्यः
द्वितीया
मञ्जुमतीम्
मञ्जुमत्यौ
मञ्जुमतीः
तृतीया
मञ्जुमत्या
मञ्जुमतीभ्याम्
मञ्जुमतीभिः
चतुर्थी
मञ्जुमत्यै
मञ्जुमतीभ्याम्
मञ्जुमतीभ्यः
पञ्चमी
मञ्जुमत्याः
मञ्जुमतीभ्याम्
मञ्जुमतीभ्यः
षष्ठी
मञ्जुमत्याः
मञ्जुमत्योः
मञ्जुमतीनाम्
सप्तमी
मञ्जुमत्याम्
मञ्जुमत्योः
मञ्जुमतीषु
 
एक
द्वि
बहु
प्रथमा
मञ्जुमती
मञ्जुमत्यौ
मञ्जुमत्यः
सम्बोधन
मञ्जुमति
मञ्जुमत्यौ
मञ्जुमत्यः
द्वितीया
मञ्जुमतीम्
मञ्जुमत्यौ
मञ्जुमतीः
तृतीया
मञ्जुमत्या
मञ्जुमतीभ्याम्
मञ्जुमतीभिः
चतुर्थी
मञ्जुमत्यै
मञ्जुमतीभ्याम्
मञ्जुमतीभ्यः
पञ्चमी
मञ्जुमत्याः
मञ्जुमतीभ्याम्
मञ्जुमतीभ्यः
षष्ठी
मञ्जुमत्याः
मञ्जुमत्योः
मञ्जुमतीनाम्
सप्तमी
मञ्जुमत्याम्
मञ्जुमत्योः
मञ्जुमतीषु


अन्याः