मञ्जुमत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मञ्जुमत् / मञ्जुमद्
मञ्जुमती
मञ्जुमन्ति
सम्बोधन
मञ्जुमत् / मञ्जुमद्
मञ्जुमती
मञ्जुमन्ति
द्वितीया
मञ्जुमत् / मञ्जुमद्
मञ्जुमती
मञ्जुमन्ति
तृतीया
मञ्जुमता
मञ्जुमद्भ्याम्
मञ्जुमद्भिः
चतुर्थी
मञ्जुमते
मञ्जुमद्भ्याम्
मञ्जुमद्भ्यः
पञ्चमी
मञ्जुमतः
मञ्जुमद्भ्याम्
मञ्जुमद्भ्यः
षष्ठी
मञ्जुमतः
मञ्जुमतोः
मञ्जुमताम्
सप्तमी
मञ्जुमति
मञ्जुमतोः
मञ्जुमत्सु
 
एक
द्वि
बहु
प्रथमा
मञ्जुमत् / मञ्जुमद्
मञ्जुमती
मञ्जुमन्ति
सम्बोधन
मञ्जुमत् / मञ्जुमद्
मञ्जुमती
मञ्जुमन्ति
द्वितीया
मञ्जुमत् / मञ्जुमद्
मञ्जुमती
मञ्जुमन्ति
तृतीया
मञ्जुमता
मञ्जुमद्भ्याम्
मञ्जुमद्भिः
चतुर्थी
मञ्जुमते
मञ्जुमद्भ्याम्
मञ्जुमद्भ्यः
पञ्चमी
मञ्जुमतः
मञ्जुमद्भ्याम्
मञ्जुमद्भ्यः
षष्ठी
मञ्जुमतः
मञ्जुमतोः
मञ्जुमताम्
सप्तमी
मञ्जुमति
मञ्जुमतोः
मञ्जुमत्सु


अन्याः