बन्ध्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बन्ध्री
बन्ध्र्यौ
बन्ध्र्यः
सम्बोधन
बन्ध्रि
बन्ध्र्यौ
बन्ध्र्यः
द्वितीया
बन्ध्रीम्
बन्ध्र्यौ
बन्ध्रीः
तृतीया
बन्ध्र्या
बन्ध्रीभ्याम्
बन्ध्रीभिः
चतुर्थी
बन्ध्र्यै
बन्ध्रीभ्याम्
बन्ध्रीभ्यः
पञ्चमी
बन्ध्र्याः
बन्ध्रीभ्याम्
बन्ध्रीभ्यः
षष्ठी
बन्ध्र्याः
बन्ध्र्योः
बन्ध्रीणाम्
सप्तमी
बन्ध्र्याम्
बन्ध्र्योः
बन्ध्रीषु
 
एक
द्वि
बहु
प्रथमा
बन्ध्री
बन्ध्र्यौ
बन्ध्र्यः
सम्बोधन
बन्ध्रि
बन्ध्र्यौ
बन्ध्र्यः
द्वितीया
बन्ध्रीम्
बन्ध्र्यौ
बन्ध्रीः
तृतीया
बन्ध्र्या
बन्ध्रीभ्याम्
बन्ध्रीभिः
चतुर्थी
बन्ध्र्यै
बन्ध्रीभ्याम्
बन्ध्रीभ्यः
पञ्चमी
बन्ध्र्याः
बन्ध्रीभ्याम्
बन्ध्रीभ्यः
षष्ठी
बन्ध्र्याः
बन्ध्र्योः
बन्ध्रीणाम्
सप्तमी
बन्ध्र्याम्
बन्ध्र्योः
बन्ध्रीषु


अन्याः