बन्धृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बन्धा
बन्धारौ
बन्धारः
सम्बोधन
बन्धः
बन्धारौ
बन्धारः
द्वितीया
बन्धारम्
बन्धारौ
बन्धॄन्
तृतीया
बन्ध्रा
बन्धृभ्याम्
बन्धृभिः
चतुर्थी
बन्ध्रे
बन्धृभ्याम्
बन्धृभ्यः
पञ्चमी
बन्धुः
बन्धृभ्याम्
बन्धृभ्यः
षष्ठी
बन्धुः
बन्ध्रोः
बन्धॄणाम्
सप्तमी
बन्धरि
बन्ध्रोः
बन्धृषु
 
एक
द्वि
बहु
प्रथमा
बन्धा
बन्धारौ
बन्धारः
सम्बोधन
बन्धः
बन्धारौ
बन्धारः
द्वितीया
बन्धारम्
बन्धारौ
बन्धॄन्
तृतीया
बन्ध्रा
बन्धृभ्याम्
बन्धृभिः
चतुर्थी
बन्ध्रे
बन्धृभ्याम्
बन्धृभ्यः
पञ्चमी
बन्धुः
बन्धृभ्याम्
बन्धृभ्यः
षष्ठी
बन्धुः
बन्ध्रोः
बन्धॄणाम्
सप्तमी
बन्धरि
बन्ध्रोः
बन्धृषु


अन्याः